A 1350-18 Rāmāyaṇanāṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1350/18
Title: Rāmāyaṇanāṭaka
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1350-18 Inventory No. 57463

Title Rāmāyaṇanāṭaka

Author Raṇajit Malla

Subject nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari (pracalita)

Material paper ( loose )

State complete

Size 32.0 x 13.0 cm

Folios 260

Lines per Folio 9 , 10

Foliation figures in the right margin on the verso.

Date of Copying NS 845 vaiśāṣa vaddi 6 śukravāra

Place of Copying Bhaktapur

King Raṇajit Malla

Place of Deposit NAK

Accession No. 1/345

Used for edition

Manuscript Features

Excerpts

Beginning

❖ śrī 3 ardhanārī nṛtyeśvarābhyāṃ namaḥ || ||

ādau nāndī ślokaḥ ||

sānandaṃ candramauliḥ kumudahimasudhā hīrakarppūra gaurā ,

dehārddhe (1v1) yasya gaurī virasati rucinā kāṃcana stomagaurī |

maulaucābhāti gaṃgā tribhuvanajananī nāgabhūṣābhirāmo ,

gīrvvāṇastoma vandyo na(2)ṭajana sukhadaḥ pātuvo nṛtyanāthaḥ || ||

iti śrī raṇajitmalla viracite rāmāyaṇanāṭake prathamo'ṅkaḥ ||( 9r5) 1 || ||

iti śrī raṇajitmalla viracite rāmāyaṇanāṭake dvitīyo'ṅkaḥ || 2 || ||( 18r1)

iti śrī raṇajitmalla viracite rāmāyaṇa( 25v2)nāṭake tṛtīyo'ṅkaḥ || 3 || ||

iti śrī raṇajitmalladeva viracite rāmāyaṇanāṭa( 35v6)ke caturthāṅkaḥ || 4 || ||

iti śrī raṇajitmalladeva viracite rāmāyaṇanāṭake paṃcamoṅkaḥ || ||( 41v8)

iti paṃcaviṃśatyaṃkaḥ || ( 168v9 )

iti ṣadviṃśa(173v7)tyaṃkaḥ || ||

śrī rarṇṇajītama( 178v8 )lladeva vi[[ra]]cite rāmāyana ṇātake saptaviṃśatyaṃkaḥ || || 27 ||

śrīraṇajitmalladeva vira(185v8)cite rāmāyaṇanāṭake astāviṃśatyaṃkaḥ || ||

ityaikonaviṃśatya'ṅkaḥ || || (192v9 )

iti triṃśatya'ṅkaḥ || || ( 202r bottom side )

iti śrīrāmāyaṇanāṭake śrī raṇajitmalla viracite dvāttriṃśatyaṃṅkaḥ || || ( 212r4)

iti śrīraṇajitmalla kṛite rāmāyaṇanāṭaka trayatriṃśatyaṅkaḥ || || ( 218v7)

iti catutriṃśatyaṅkaḥ || ( 223 right margin)

iti ( 231v10) paṃcatriṃśatyaṅkaḥ || 35 || || ( right margin )

iti śrīraṇajitmallade( 235v3)va viracite rāmāyaṇanāṭake ṣatriṃśatyaṅkaḥ || 36 || ||

iti śrīraṇajitmalla( 240v2)deva viracite rāmāyaṇanāṭake saptatriṃśaḥ || 37 || ||

iti śrīraṇajitmalladeva viracite rāmāyaṇanāṭake ityaṣṭātriṃśatyaṅkaḥ || 38 || || (244v10)

iti śrīraṇajitmalladeva viracite (248v4) rāmāyaṇanāṭake ityaikoṇacatvāriṃśatyaṅkaḥ || 39 || ||

iti śrīraṇajitmalladeva viracite rāmāyaṇanāṭake catvāriṃśatyaṅkaḥ || 40 || ||( 254v1)

End

|| sarvva tathāstu ||

ārati || paṃcama || co ||

ī bhava athira asāre |

bujhala niya parivāre || dhru ||

caṃcala jīvana dhana haya ( 260r10 )vāraṇa nṛpavara tanuteji jāya |

ī nahi būjhala vikara kalevara saṃgati bhala nahi pāya ||

jñāna vihīna agati kumatimaya, de(fol 260v1)khala nikhala parakāra ||

nagara gandharvva tula parama suśobhana , kṣaṇa eka chutata vikāra ||

ī sava jāni girijā śaranalaya , sā(2)dha vanija hitakāma ||

eka bhalo samora śaṃkara kāmini, bhajana ohi paranāma ||

viśvalakṣimisuta raṇajita narapati kalaya (3) vidita guṇagāna |

karu karuṇāmayi tribhuvana janani, vinati karu avadhāna || mepu 18 || ||

Colophon

iti śrī jaya raṇajitmalla na( 260v4 )rendra viracite rāmāyaṇanāṭake catvāriṃśatyaṅkaḥ (!) || 41 || || ||

samvat 845 phārguṇa vaddi 1 || miti, śubhamastu || ||

saṃvat 845 vaiśāṣa vaddi 6 śukravāra, thvakuhnu, śrīrāmāyaṇa pyākhana dhunakā juro ||

Microfilm Details

Reel No. A1350/18

Date of Filming 15-11-1988

Exposures 260

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 22-01-2003

Bibliography